Sanskrit Chapter 11

Class 10th Objective Question Chapter 11 1. ‘व्याघ्र पथिक कथा’ के रचनाकार कौन हैं ? A) नारायण पंडित B) विष्णु शर्मा C) रामचन्द्र ओझा D) भर्तृहरिः उत्तर देखें उत्तर- (A) नारायण पंडित 2. ‘व्याघ्र पथिक कथा’ हितोपदेश के किस खंड से लिया गया है ? A) मित्र लाभ खंड B) शत्रु लाभ-खंड C) अपरिचित खंड … Read more

Sanskrit Chapter 10

Class 10th Objective Question Chapter 10 1. ‘मन्दाकिनीवर्णनम्’ पाठस्य रचनाकारः कः अस्ति ?महात्मा विदुरः A) महात्मा विदुरः B) महर्षि वाल्मीकि C) महर्षि वेदव्यासः D) महाकवि कालिदासः उत्तर देखें उत्तर- (B) महर्षि वाल्मीकि: 2. ‘रामायणम्’ ग्रन्थस्य रचनाकार: कः अस्ति ? A) सूरदासः B) तुलसीदासः C) वाल्मीकिः D) वेदव्यासः उत्तर देखें उत्तर- (C) वाल्मीकिः 3. ‘अयोध्याकाण्डः’ कस्य … Read more

Sanskrit Chapter 9

Class 10th Objective Question Chapter 9 1.स्वामी दयानंद: कः आसीत् ? A) पाटलिपुत्रसंस्कृतसंस्थानस्य संस्थापक: B) समग्रविकाससंस्थानस्य संस्थापक: C) आर्यसमाजस्य संस्थापक: D) ब्रह्मसमाजस्य संस्थापक: उत्तर देखें उत्तर- (C) आर्यसमाजस्य संस्थापक: 2. कस्य प्रचारं दयानन्दः अकरोत् ? A) वैज्ञानिकतत्वज्ञानस्य B) सामाजिकज्ञानस्य C) नगरव्यवस्थायाः D) शुद्धतत्वज्ञानस्य उत्तर देखें उत्तर- (B) सामाजिकज्ञानस्य 3. दयानन्दस्य जन्म कस्मिन् प्रांते अभवत् ? … Read more

Sanskrit Chapter 8

Class 10th Objective Question Chapter 8 1. ‘कर्मवीर कथा’ समाजस्य कस्य पुरुषस्य कथा वर्तते ? A) धनिकस्य B) दलितस्य C) अल्पसंख्यकस्य D) कुलीनस्य उत्तर देखें उत्तर- (B) दलितस्य 2. कर्मवीरः उत्साहेन किं लभते ? A) कर्मचारीपदम् B) लिपिकपदम् C) लघुपदम् D) महत्पदम् उत्तर देखें उत्तर- (D) महत्पदम् 3. कस्मिन ग्रामे निर्धनजनाः निवसन्ति ? A) भीखनटोला … Read more

Sanskrit Chapter 7

Class 10th Objective Question Chapter 7 1. रचनाकारः कः अस्ति ? A) महात्मा विदुर B) महात्मा वाल्मीकिः C) कालिदासः D) महर्षि वेदव्यासः उत्तर देखें उत्तर- (A) महात्मा विदुर 2. ‘विदुरनीति: ‘ कस्य रचना अस्ति ? A) मनोः B) महात्माविदुरस्य C) वाल्मीके: D) राधारमणस्य उत्तर देखें उत्तर- (B) महात्माविदुरस्य 3. विदुरनीते: संकलितः पाठस्य नाम किम् अस्ति … Read more

Sanskrit Chapter 6

Class 10th Objective Question Chapter 6 1. भारतीय संस्कृतेः परिचय: केभ्यः जायते ? A) आचारेभ्यः B) संस्कारेभ्यः C) व्यवहारेभ्यः D) सर्वे सत्यं उत्तर देखें उत्तर- (B) संस्कारेभ्यः 2. संस्काराः प्रायेण कति विधाः सन्ति ? A) पञ्च B) षष्ठ C) त्रय D) द्वादश उत्तर देखें उत्तर- (A) पञ्च 3. कति संस्काराः भवन्ति ? A) पञ्चदश B) … Read more

Sst D Chapter 6

1. भारत के कितने भूकम्पीय क्षेत्र में बाँटा गया है ? A) 4 B) 3 C) 7 D) 5 उत्तर देखें उत्तर- (D) 5 2. सुनामी किस स्थान पर आता है ? A) स्थल B) समुद्र C) आसमान D) इनमें से कोई नहीं उत्तर देखें उत्तर- (B) समुद्र 3. 26 दिसंबर, 2004 को विश्व के … Read more