Sanskrit Chapter 2

Class 10th Objective Question Chapter 2

1. ‘पाटलिपुत्रवैभवम्’ पाठे कस्य नगरस्य वर्णनम् अस्ति

A) गयायाः B) तिलौथूनगरस्य C) आरायाः D) पाटलिपुत्रस्य उत्तर देखें
उत्तर- (D) पाटलिपुत्रस्य

2. बुद्धकाले पाटलिपुत्रस्य नगरस्य नाम किम् ?

A) पाटलग्रामः B) पटना C) पाटलिग्रामः D) पुष्पपुरम् उत्तर देखें
उत्तर- (C) पाटलिग्रामः

3. गाँधीसेतुः कुत्र अस्ति ?

A) पाटलिपुत्रनगरे B) पहरपुरग्रामे C) सासारामनगरे D) बक्सरनगरे उत्तर देखें
उत्तर- (A) पाटलिपुत्रनगरे

4. नगरस्य पालिका देवी का अस्ति ?

A) पटनदेवी B) दुर्गादेवी C) शीतलामाता D) सरस्वती उत्तर देखें
उत्तर- (A) पटनदेवी

5. कुट्टनीमतम् काव्यस्य रचनाकारः कः ?

A) समुद्रगुप्तः B) दामोदरगुप्तः C) चन्द्रगुप्तः D) मेगास्थनीजः उत्तर देखें
उत्तर- (B) दामोदरगुप्तः

6. कस्य महापुरुषस्य जन्मस्थानं पाटलिपुत्रे अस्ति?

A) गुरुनानकस्य B) राजाराममोहन रायस्य C) महावीरस्य D) गुरुगोविंद सिंहस्य उत्तर देखें
उत्तर- (D) गुरुगोविंद सिंहस्य

7. कस्य राज्य राजधानीनगरं पाटलिपुत्रम् अस्ति ?

A) बिहारप्रदेशस्य B) उत्तरप्रदेशस्य C) मध्यप्रदेशस्य D) गुजरातप्रदेशस्य उत्तर देखें
उत्तर- (A) बिहारप्रदेशस्य

8. काव्यमीमांसा नामक ग्रन्थं कः अलिखत् ?

A) राजशेखरः B) दामोदरगुप्तः C) चन्द्रगुप्तः D) मेगास्थनीजः उत्तर देखें
उत्तर- (A) राजशेखरः

9. राज्ञः अशोकस्य समये अस्य नगरस्य वैभवं कीदृशम् आसीत् ?

A) विपरः B) असमृद्धम् C) समृद्धम् D) इनमें से कोई नहीं उत्तर देखें
उत्तर- (C) समृद्धम्

10. बिहारस्य कस्मिन् नगरे गोलगृहम् अस्ति ?

A) पाटलिपुत्रनगरे B) पहरपुरग्रामे C) सासारामनगरे D) बक्सरनगरे उत्तर देखें
उत्तर- (A) पाटलिपुत्रनगरे

11. कस्य नामान्तरं पुष्पपुरं कुसुमपुरं वा प्राप्यते ?

A) गयायाः B) तिलौथूनगरस्य C) आरायां D) पाटलिपुत्रस्य उत्तर देखें
उत्तर- (D) पाटलिपुत्रस्य

12. एशिया महादेशस्य दीर्घतमः सेतुः कः ?

A) राजेन्द्रसेतुः B) नेहरुसेतुः C) गाँधीसेतुः D) इन्दिरासेतुः उत्तर देखें
उत्तर- (C) गाँधीसेतुः

13. कस्य काले पाटलिपुत्रस्य रक्षा-व्यवस्था सम्पन्नम् आसीत्

A) समुद्रगुप्तस्य B) चन्द्रगुप्तमौर्यस्य C) अशोकस्य D) महाराणा प्रतापस्य उत्तर देखें
उत्तर- (B) चन्द्रगुप्तमौर्यस्य

14. पाटलिपुत्रः कस्याः नद्यायाः तटे स्थितः अस्ति ?

A) गंगाया: B) गण्डकस्य C) सोनस्य D) यमुनायाः उत्तर देखें
उत्तर- (A) गंगाया:

15. गङ्गायाः उपरि गाँधीसेतुर्नाम…..महादेशस्य दीर्घतमः सेतुः अस्ति । रिक्त स्थानानि पूरयत ।

A) आस्ट्रेलिया B) अमेरिका C) एशिया D) अफ्रिका उत्तर देखें
उत्तर- (C) एशिया

16. पाटलिपुत्रनगरे प्रसिद्ध अस्ति । रिक्त स्थानानि पूरयत।

A) गोलगृहम् B) कुसुमपुरम् C) ताजमहलम् D) माधवपुरम् उत्तर देखें
उत्तर- (A) गोलगृहम्

17. पाटलिपुत्रस्य नामान्तरं प्राप्यते । रिक्त स्थानानि पूरयत ।

A) केशवपुरम् B) माधवपुरम् C) राघोपुरम् D) कुसुमपुरम् उत्तर देखें
उत्तर- (D) कुसुमपुरम्

18. कौमुदीमहोत्सवः अतीव प्रचलितः । रिक्त स्थानानि पूरयत ।

A) मौर्यशासनकाले B) आङ्गलशासनकाले C) गुप्तशासनकाले D) अशोकशासनकाले उत्तर देखें
उत्तर- (C) गुप्तशासनकाले

19. पाटलिपुत्रस्य ……….. दिशि गंगा नदी प्रवहति । रिक्त स्थानानि

A) पूर्वस्याम् B) दक्षिणस्याम् C) पश्चिमस्याम D) उत्तरस्याम उत्तर देखें
उत्तर- (D) उत्तरस्याम

20. गोविन्द सिंहः सिख सम्प्रदायस्य गुरुः आसीत् । रिक्त स्थानानि पूरयत ।

A) दशमः B) अष्टम् C) नवम् D) प्रथम उत्तर देखें
उत्तर- (A) दशमः

21. ‘पाटलिपुत्रवैभवम्’ पाठ में किस नगर का वर्णन है ?

A) गया B) नवादा C) आरा D) पाटलिपुत्र उत्तर देखें
उत्तर- (D) पाटलिपुत्र

मेगास्थनीज पटना किसके समय में आया था ?

A) अशोक के समय में B) मुगलवंश काल में C) चन्द्रगुप्त मौर्य के समय में D) अंग्रेजों के समय में उत्तर देखें
उत्तर- (C) चन्द्रगुप्त मौर्य के समय में

23. पाटल पुष्पों की पुत्तलिका रचना के आधार पर पटना का कौन-सा नाम है? (2018C)

A) पुष्पपुर B) कुसुमपुर C) पाटलिपुत्र D) पटना उत्तर देखें
उत्तर- (C) पाटलिपुत्र

24. ‘पाटलिपुत्र’ किस राज्य की राजधानी है (2020A)

A) बिहार B) उत्तर प्रदेश C) मध्य प्रदेश D) आँध्र प्रदेश उत्तर देखें
उत्तर- (A) बिहार

25. ‘पाटलिपुत्र’ किस नदी के किनारे स्थित हैं(2021A)

A) गंगा B) यमुना C) गंडक D) गौरी उत्तर देखें
उत्तर- (A) गंगा

26. ‘पाटलिपुत्र’ का बुद्ध काल में नाम क्या था ?

A) पटना B) पाटल ग्राम C) पाटलि ग्राम D) पुष्पपुरम् उत्तर देखें
उत्तर- (C) पाटलि ग्राम

27. गाँधी सेतु पुल कहाँ अवस्थित है ?

A) सासाराम में B) पहाड़पुर में C) आरा में D) पाटलिपुत्र में उत्तर देखें
उत्तर- (D) पाटलिपुत्र में

28. पटना नगर की पालिका देवी कौन है ?(2018A), (2018C

A) शीतला देवी B) काली C) पटन देवी D) कोशी उत्तर देखें
उत्तर- (C) पटन देवी

29, ‘कुट्टनीमतम्’ काव्य के कवि कौन हैं ? (2018)

A) राजशेखरः B) दामोदर गुप्तः C) विशाखदत्तः D) कालिदासः उत्तर देखें
उत्तर- (B) दामोदर गुप्तः

30. राजशेखर की रचना कौन-सी है? (2018A), (2021A)

A) काव्यमीमांसा B) कुट्टनीमत C) मुद्राराक्षस D) यात्रा संस्मरण उत्तर देखें
उत्तर- (A) काव्यमीमांसा

Leave a Comment